disablerightclick

महा आराधन जयन्ति श्री जयतीर्थाचार्यस्य (mahā ārādhana jayanti śrī jayatīrthācāryasya – grand adoration anniversary of Sri Jayatirthacharya)

 



    According to the यथागम पञ्चाङ्ग ब्रह्मवैष्णवमतसंप्रदायस्य (yathāgama pañcāṅga brahmavaiṣṇavamatasaṃpradāyasya – orthodox almanac of Brahma Vaishnava theological tradition), today is celebrated as the sacred महा आराधन जयन्ति श्री जयतीर्थाचार्यस्य (mahā ārādhana jayanti śrī jayatīrthācāryasya – grand adoration anniversary of Sri Jayatirthacharya).  

    श्री जयतीर्थाचार्य (śrī jayatīrthācārya) who is one of the  foremost advocates of the तत्त्ववाद उत्तरमीमांसद्वैतवेदान्तदर्शनस्य (tattvavāda uttaramīmāṃsadvaitavedāntadarśanasya – ontic doctrine of posterior inquiry dualistic final gnosis philosophy)  originally formalized by श्री आनन्दतीर्थ मध्वाचार्य (śrī ānandatīrtha madhvācārya), is lovingly euologized as the टीकाचार्य (ṭīkācārya – preceptor of comnnentary) because of his unparalleled contribution to  this school’s भाष्य साहित्यम् (bhāṣya sāhityam – commentorial literature). In fact, he is known to have written upto अष्टदश भाष्याणि (aṣṭadaśa bhāṣyāṇi – eighteen commentaries) spreading across the different ग्रन्थाः (granthāḥ - treatises) authored by his परमाचार्य (paramācārya – supreme preceptor) viz. श्री आनन्दतीर्थ मध्वाचार्य (śrī ānandatīrtha madhvācārya).

#

ग्रन्थ श्री मध्वाचार्यस्य (grantha śrī madhvācāryasya – treatise of Sri Madhvacharya)

टीका श्री जयतीर्थस्य  (ṭīkā śrī jayatīrthasya – commentary of Sri Jayatirtha)

A

वेदसंहिता भाष्याणि (vedasaṃhitā bhāṣyāṇi – Vedic corpus commentaries)

1

ऋग्भाष्य (ṛgbhāṣya)

ऋग्भाष्यटीका (ṛgbhāṣyaṭīkā)

B

वेदान्त प्रस्थानत्रय भाष्याणि (vedānta prasthānatraya bhāṣyāṇi– Vedantic principle triad commentaries)

B1

उपनिषद् भाष्याणि (upaniṣad bhāṣyāṇi – Upanishad commentaries)

2

ईशोपनिषद्भाष्य (īśopaniṣadbhāṣya)

ईशोपनिषद्भाष्यटीका (īśopaniṣadbhāṣyaṭīkā)

3

षट्प्रष्णोपनिषद्भाष्य (ṣaṭpraṣṇopaniṣadbhāṣya)

षट्प्रष्णोपनिषद्भाष्यटीका (ṣaṭpraṣṇopaniṣadbhāṣyaṭīkā)

B2

श्रीमद् भगवद्गीता भाष्याणि (śrīmad bhagavadgītā bhāṣyāṇi – Srimad Bhagavat GIta commentaries)

4

भगवद्गीतभाष्य (bhagavadgītabhāṣya)

गीतभष्यप्रमेयदीपिका (gītabhaṣyaprameyadīpikā)

5

भगवद्गीतातात्पर्यनिर्नय (bhagavadgītātātparyanirnaya)

गीततात्पर्यन्यायदीपिका (gītatātparyanyāyadīpikā)

B3

शारीरक ब्रह्मसूत्र भाष्याणि (śārīraka brahmasūtra bhāṣyāṇi  – Corporeal Brahmasutra  commentaries)

6

ब्रह्मसूत्रभाष्य अणुव्याख्यान (brahmasūtrabhāṣya aṇuvyākhyāna)

तत्त्वप्रकाशिका (tattvaprakāśikā)

7

ब्रह्मसूत्रभाष्य (brahmasūtrabhāṣya)

न्यायसुधा (nyāyasudhā)

C

प्रकरणग्रन्थाः (prakaraṇagranthāḥ - monographic treatises)

8

तत्त्वसाङ्ख्यानम् (tattvasāṅkhyānam)

तत्त्वसाङ्ख्यानम्टीका (tattvasāṅkhyānamṭīkā)

9

तत्त्वविवेक (tattvaviveka)

तत्त्वविवेकटीका (tattvavivekaṭīkā)

10

तत्त्वोद्द्योत (tattvoddyota)

तत्त्वोद्द्योतटीका (tattvoddyotaṭīkā)

11

विष्णुतत्त्वनिर्णय (viṣṇutattvanirṇaya)

विष्णुतत्त्वनिर्णयटीका (viṣṇutattvanirṇayaṭīkā)

12

मायावादखण्डन (māyāvādakhaṇḍana)

मायावादखण्डनटीका (māyāvādakhaṇḍanaṭīkā)

13

प्रपञ्चमित्यात्वानुमानखण्डन (prapañcamityātvānumānakhaṇḍana)

प्रपञ्चमित्यात्वानुमानखण्डनटीका (prapañcamityātvānumānakhaṇḍanaṭīkā)

14

उपाधिखण्डन (upādhikhaṇḍana)

उपाधिखण्डनटीका (upādhikhaṇḍanaṭīkā)

15

प्रमाणलक्षण (pramāṇalakṣaṇa)

प्रमाणलक्षणटीका (pramāṇalakṣaṇaṭīkā)

16

कथालक्षण (kathālakṣaṇa)

कथालक्षणविवरन (kathālakṣaṇavivarana)

17

न्यायविवरन (nyāyavivarana)

न्यायविवरनटीका (nyāyavivaranaṭīkā)

18

कर्मनिर्नय (karmanirnaya)

कर्मनिर्नयटीका (karmanirnayaṭīkā)

 

            श्री जयतीर्थाचार्य (śrī jayatīrthācārya), in addition to the above listed अष्टदश भाष्याणि (aṣṭadaśa bhāṣyāṇi – eighteen commentaries), has written some indepenent प्रकरणग्रन्थाः (prakaraṇagranthāḥ - monographic treatises)

#

ग्रन्थ श्री जयतीर्थाचार्यस्य (grantha śrī jayatīrthācārya – treatise of Sri Jayatirthacarya)

1

वादावली (vādāvalī)

2

प्रमाणपद्धती (pramāṇapaddhatī)

3

पद्यमाला (padyamālā)

 

गुरुपरंपर ब्रह्मवैष्णवमतसंप्रदास्य (guruparaṃpara brahmavaiṣṇavamatasaṃpradāsya – preceptor lineage of the Brahma Vaishnava Theological Tradition)

The पूर्वाचार्याः गुरुपरंपरे श्री मध्वाचार्यस्य (pūrvācāryāḥ guruparaṃpare śrī madhvācāryasya – senior preceptors in the preceptor lineage of Sri Madhvacharya), according to the orthodox account of the ब्रह्मवैष्णवमतसंप्रदाय (brahmavaiṣṇavamatasaṃpradāya – brahma vishnava theological tradition ),  include  

·        श्री व्यासमहऋषि ( śrī vyāsamahaṛṣi ),

·        श्री नारदमुनि ( śrī nāradamuni ),  

·        श्री ब्रह्मा (śrī brahmā) &

·        श्रीमन् नारायण  / महाविष्णु (śrīman nārāyaṇa / mahāviṣṇu).



Next, let us look at the अनान्तरीयकशिष्याः श्री मध्वाचार्यस्य   (anāntarīyakaśiṣyāḥ śrī madhvācāryasya – immedeiate disciples of Sri Madhvacharya) include the names of the following आचार्याः (ācāryāḥ - preceptors)

·        श्री अधोक्षजतीर्थाचार्य (śrī adhokṣajatīrthācārya)

·        श्री हृषिकेशतीर्थाचार्य (śrī hṛṣikeśatīrthācārya)

·        श्री नरसिंहतीर्थाचार्य (śrī narasiṃhatīrthācārya)

·        श्री रामतीर्थाचार्य (śrī rāmatīrthācārya)

·        श्री वामनतीर्थाचार्य (śrī vāmanatīrthācārya)

·        श्री जनार्धनतीर्थाचार्य (śrī janārdhanatīrthācārya)

·        श्री पद्मपदतीर्थाचार्य (śrī padmapadatīrthācārya)

The following chart depicts the पूर्वाचार्याः गुरुपरंपरे श्री मध्वाचार्यस्य (pūrvācāryāḥ guruparaṃpare śrī madhvācāryasya –senior preceptors in the  preceptor lineage of Sri Madhvacharya) including his अनान्तरीयकशिष्याः (anāntarīyakaśiṣyāḥ - immediate disciples)



We shall next look at the various मठाः (maṭhāḥ - monastries) formally established in the ब्रह्मवैष्णवमतसंप्रदाय (brahmavaiṣṇavamatasaṃpradāya – brahma vishnava theological tradition ) which includes the मूलमठ (mūlamaṭha – main monastry), अष्टतुलुवमठाः (aṣṭatuluvamaṭhāḥ – eight Tulumonastries) & अन्य देशस्थ मठाः (anya deśastha maṭhāḥ - other regional monastries).

#

मठ (maṭha –monastry)

प्रथम मठाधिपति (prathama maṭhādhipati – first head of monastry)

A

मूलमठ (mūlamaṭha – main monastry)

A1

मूलमठ (mūlamaṭha – main monastry)

श्री अधोक्षजतीर्थाचार्य (adhokṣajatīrthācārya)

B

अष्टतुलुवमठाः (aṣṭatuluvamaṭhāḥ – eight Tulumonastries)

B1

श्री पेजावर्मठ (śrī pejāvarmaṭha)

श्री अधोक्षजतीर्थाचार्य ( śrī adhokṣajatīrthācārya)

B2

श्री फलिमार्मठ (śrī phalimārmaṭha)

श्री हृकेशतीर्थाचार्य ( śrī hṛkeśatīrthācārya)

B3

श्री अदमार्मठ (śrī adamārmaṭha)

श्री नृसिंहतीर्थाचार्य ( śrī nṛsiṃhatīrthācārya)

B4

श्री पुत्तिगेमठ (śrī puttigemaṭha)

श्री उपेन्द्रतीर्थाचार्य ( śrī upendratīrthācārya)

B5

श्री कुंभासिमठ / सोधेमठ (śrī kuṃbhāsimaṭha / sodhemaṭha)

श्री विष्णुतीर्थाचार्य ( śrī viṣṇutīrthācārya)

B6

श्री कनियूरुमठ (śrī kaniyūrumaṭha)

श्री रामतीर्थाचार्य ( śrī rāmatīrthācārya)

B7

श्री शिरूर्मठ (śrī śirūrmaṭha)

श्री वामनतीर्थाचार्य ( śrī vāmanatīrthācārya)

B8

श्री कृष्णापुरमठ (śrī kṛṣṇāpuramaṭha)

श्री जनार्दनतीर्थाचार्य ( śrī janārdanatīrthācārya)

C

अन्य देशस्थ मठाः (anya deśastha maṭhāḥ - other regional monastries)

C1

श्री उत्तरादिमठ (śrī uttarādimaṭha)

श्री पद्मपदतीर्थाचार्य  / पद्मनाभतीर्थाचार्य (śrī padmapadatīrthācārya / padmanābhatīrthācārya)

C2

श्री व्यासराजमठ (śrī vyāsarājamaṭha)

श्री राजेन्द्रतीर्थाचार्य (śrī rājendratīrthācārya)

C3

श्री राघवेन्द्रमठ (śrī rāghavendramaṭha)

श्री विभुदेन्द्रतीर्थाचार्य (śrī vibhudendratīrthācārya)

C4

श्री पादराजमठ (śrī pādarājamaṭha)

श्री पादराजतीर्थाचार्य (śrī pādarājatīrthācārya)

C5

श्री कण्वमठ (śrī kaṇvamaṭha)

श्री माधवतीर्थाचार्य / वेङ्कतेशतीर्थाचार्य (śrī mādhavatīrthācārya / veṅkateśatīrthācārya)

C6

श्री गोकर्ण पर्तगलि जीवोत्तम मठ (śrī gokarṇa partagali jīvottama maṭha)

श्री नारायणतीर्थाचार्य (śrī nārāyaṇatīrthācārya)

C7

श्री कुद्लीमठ (śrī kudlīmaṭha)

 

C8

श्री तंभेहल्लिमठ / श्री मज्जिगेहल्लिमठ (śrī taṃbhehallimaṭha / śrī majjigehallimaṭha)

 

C9

श्री कुन्दर्पूर्मठ (śrī kundarpūrmaṭha)

 

C10

श्री सगरकत्तेमठ (śrī sagarakattemaṭha)

 


Amongst the अन्य देशस्थ मठाः (anya deśastha maṭhāḥ - other regional monastries) listed in the above table, the श्री उत्तरादिमठ (śrī uttarādimaṭha), श्री व्यासराजमठ (śrī vyāsarājamaṭha) & श्री राघवेन्द्रमठ (śrī rāghavendramaṭha) are considered to be the most important मठाः (maṭhāḥ - monastries) and together these three are called मठत्रय अन्यदेशस्थस्य  (maṭhatraya anyadeśasthasya – triple monastries of other regions). 



Similarly, श्री पद्मपदतीर्थाचार्य / पद्मनाभतीर्थाचार्य (śrī padmapadatīrthācārya / padmanābhatīrthācārya) who was one of the प्रधान शिष्याः मध्वाचार्यस्य (pradhāna śiṣyāḥ madhvācāryasya – chief disciples of madhvacharya) who had a key role particularly in establishing the अन्य देशस्थ मठाः (anya deśastha maṭhāḥ - other regional monastries). A even more comprehensive listing of गुरुपरंपर ब्रह्मवैष्णवमतसंप्रदायस्य (guruparaṃpara brahmavaiṣṇavamatasaṃpradāyasya – preceptor lineage of brahma vishnava theological tradition ) is provided in the following table.  

#

नाम मुख्यपरमचार्यस्य   (nāma mukhyaparamacāryasya – name of chief preceptor)

A1

श्रीमन् नारायण  / महाविष्णु (śrīman nārāyaṇa / mahāviṣṇu)

A1.1

श्री ब्रह्मा (śrī brahmā)

A1.1.1

  श्री नारदमुनि ( śrī nāradamuni )

A1.1.1.1

श्री व्यासमहऋषि ( śrī vyāsamahaṛṣi )

A1.1.1.1.1

श्री मध्वाचार्य / आनन्दतीर्थाचार्य / पूर्णप्रज्ञतीर्थाचार्य ( śrī madhvācārya / ānandatīrthācārya / pūrṇaprajñatīrthācārya)

B

परंपरा अष्टतुलुवमठानाम् (paraṃparā aṣṭatuluvamaṭhānām – lineage of eight Tulu monastries)

B1.1.1.1.1.1

श्री अधोक्षजतीर्थाचार्य (adhokṣajatīrthācārya)

B1.1.1.1.1.2

श्री हृषिकेशतीर्थाचार्य (hṛṣikeśatīrthācārya)

B1.1.1.1.1.3

श्री नरसिंहतीर्थाचार्य (narasiṃhatīrthācārya)

B1.1.1.1.1.4

श्री उपेन्द्रतीर्थाचार्य (upendratīrthācārya)

B1.1.1.1.1.5

श्री रामतीर्थाचार्य (rāmatīrthācārya)

B1.1.1.1.1.6

श्री वामनतीर्थाचार्य (vāmanatīrthācārya)

B1.1.1.1.1.7

श्री जनार्धनतीर्थाचार्य (janārdhanatīrthācārya)

B1.1.1.1.1.8

श्री विष्णुतीर्थाचार्य (viṣṇutīrthācārya)

C

परंपरा मूलमठस्य (paraṃparā mūlamaṭhasya – lineage of main monastry)

C1.1.1.1.1.1

श्री पद्मपदतीर्थाचार्य  / पद्मनाभतीर्थाचार्य (śrī padmapadatīrthācārya / padmanābhatīrthācārya)

C1.1.1.1.1.1.1

श्री नरहरितीर्थाचार्य (śrī naraharitīrthācārya)

C1.1.1.1.1.1.1.1

श्री मध्वतीर्थाचार्य (śrī madhvatīrthācārya)

C1.1.1.1.1.1.1.1.1

श्री अक्षोभ्यतीर्थाचार्य (śrī akṣobhyatīrthācārya)

C1.1.1.1.1.1.1.1.1.1

श्री जयतीर्थाचार्य (śrī jayatīrthācārya)

C1.1.1.1.1.1.1.1.1.1.1

श्री विद्याधिराजतीर्थाचार्य (śrī vidyādhirājatīrthācārya)

C1.1.1.1.1.1.1.1.1.1.1.1

श्री राजेन्द्रतीर्थाचार्य (śrī rājendratīrthācārya)

C1.1.1.1.1.1.1.1.1.1.1.1.1

श्री जयदेवजतीर्थाचार्य (śrī jayadevajatīrthācārya)

C1.1.1.1.1.1.1.1.1.1.1.1.1.1

श्री पुरुषोतमतीर्थाचार्य (śrī puruṣotamatīrthācārya)

C1.1.1.1.1.1.1.1.1.1.1.1.1.1.1

श्री ब्रह्मन्यतीर्थाचार्य (śrī brahmanyatīrthācārya)

C1.1.1.1.1.1.1.1.1.1.1.1.1.1.1.1

श्री व्यासतीर्थाचर्य / श्रीपतितीर्थाचार्य (śrī vyāsatīrthācarya / śrīpatitīrthācārya)

C1.1.1.1.1.1.1.1.1.1.1.2

श्री कविन्द्रतीर्थाचार्य (śrī kavīndratīrthācārya)

C1.1.1.1.1.1.1.1.1.1.1.2.1

श्री वागीशतीर्थाचार्य (śrī vāgīśatīrthācārya)

C1.1.1.1.1.1.1.1.1.1.1.2.1.1

श्री रामचन्द्रतीर्थाचार्य (śrī rāmacandratīrthācārya)

C1.1.1.1.1.1.1.1.1.1.1.2.1.1.1

श्री विभुदेन्द्रतीर्थाचार्य (śrī vibhudendratīrthācārya)

C1.1.1.1.1.1.1.1.1.1.1.2.1.1.1.1

श्री जीतमित्रतीर्थाचार्य (śrī jītamitratīrthācārya)

C1.1.1.1.1.1.1.1.1.1.1.2.1.1.1.1.1

श्री रघुनन्दनतीर्थाचार्य (śrī raghunandanatīrthācārya)

C1.1.1.1.1.1.1.1.1.1.1.2.1.1.1.1.1.1

श्री सुरेन्द्रतीर्थाचार्य (śrī surendratīrthācārya)

C1.1.1.1.1.1.1.1.1.1.1.2.1.1.1.1.1.1

श्री विजयेन्द्रतीर्थाचार्य (śrī vijayendratīrthācārya)

C1.1.1.1.1.1.1.1.1.1.1.2.1.1.1.1.1.1

श्री सुदीन्द्रतीर्थाचार्य (śrī sudīndratīrthācārya)

C1.1.1.1.1.1.1.1.1.1.1.2.1.1.1.1.1.1.1

श्री राघवेन्द्रतीर्थाचार्य (śrī rāghavendratīrthācārya)

C1.1.1.1.1.1.1.1.1.1.1.2.1.1.2

श्री विद्यानिधितीर्थाचार्य (śrī vidyānidhitīrthācārya)

C1.1.1.1.1.1.1.1.1.1.1.2.1.1.2.1

श्री रघुनाथतीर्थाचर्य (śrī raghunāthatīrthācarya)

C1.1.1.1.1.1.1.1.1.1.1.2.1.1.2.1.1

श्री रघुवर्यतीर्थाचार्य (śrī raghuvaryatīrthācārya)

C1.1.1.1.1.1.1.1.1.1.1.2.1.1.2.1.1.1

श्री रघोत्तमतीर्थाचार्य (śrī raghottamatīrthācārya)


No comments:

Post a Comment